In Bhāgavatapurāṇa (Bhagavatapurana) it is said that Ūrjasvatī(Urjasvati) was sired by Priyavrata, son of Svāyambhuva (Svayambhuva) Manu, and born of the womb of Varhiṣmatī (Varhishmati), daughter of Viśvakarmā (Viswakarma). Ūrjasvatī (Urjasvati) was married to Śukrācārya (Sukracharya). Ūrjasvatī gave birth to a daughter called Devayānī (Devayani), sired by Śukrācārya.